ऋग्वेद - मण्डल 2/ सूक्त 24/ मन्त्र 13
ऋषिः - गृत्समदः शौनकः
देवता - ब्रह्मणस्पतिः
छन्दः - भुरिग्जगती
स्वरः - निषादः
उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो॑ भरते म॒ती धना॑। वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा॑द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑॥
स्वर सहित पद पाठउ॒त । आशि॑ष्ठाः । अनु॑ । शृ॒ण्व॒न्ति॒ । वह्न॑यः । स॒भेयः॑ । विप्रः॑ । भ॒र॒ते॒ । म॒ती । धना॑ । वी॒ळु॒ऽद्वेषाः॑ । अनु॑ । वशा॑ । ऋ॒णम् । आ॒ऽद॒दिः । सः । ह॒ । वा॒जी । स॒म्ऽइ॒थे । ब्रह्म॑णः । पतिः॑ ॥
स्वर रहित मन्त्र
उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना। वीळुद्वेषा अनु वश ऋणमाददिः स ह वाजी समिथे ब्रह्मणस्पतिः॥
स्वर रहित पद पाठउत। आशिष्ठाः। अनु। शृण्वन्ति। वह्नयः। सभेयः। विप्रः। भरते। मती। धना। वीळुऽद्वेषाः। अनु। वशा। ऋणम्। आऽददिः। सः। ह। वाजी। सम्ऽइथे। ब्रह्मणः। पतिः॥
ऋग्वेद - मण्डल » 2; सूक्त » 24; मन्त्र » 13
अष्टक » 2; अध्याय » 7; वर्ग » 3; मन्त्र » 3
अष्टक » 2; अध्याय » 7; वर्ग » 3; मन्त्र » 3
Meaning -
Fast driving forces of the nation listen carefully to the ruler and the people. The sagely scholar member of the council intelligently holds and manages the wealth and assets of the nation. A match for the strong and unruly, the collector collects the taxes according to law and discretion. Such is the dispensation of Brahmanaspati, lord ruler of the common wealth of humanity, fast, sensitive and instant of movement in the business of governance.