ऋग्वेद - मण्डल 2/ सूक्त 24/ मन्त्र 14
ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः। यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क्॥
स्वर सहित पद पाठब्रह्म॑णः । पतेः॑ । अ॒भ॒व॒त् । य॒था॒ऽव॒शम् । स॒त्यः । म॒न्युः । महि॑ । कर्म॑ । क॒रि॒ष्य॒तः । यः । गाः । उ॒त्ऽआज॑त् । सः । दि॒वे । वि । च॒ । अ॒भ॒ज॒त् । म॒हीऽइ॑व । री॒तिः । शव॑सा । अ॒स॒र॒त् । पृथ॑क् ॥
स्वर रहित मन्त्र
ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः। यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक्॥
स्वर रहित पद पाठब्रह्मणः। पतेः। अभवत्। यथाऽवशम्। सत्यः। मन्युः। महि। कर्म। करिष्यतः। यः। गाः। उत्ऽआजत्। सः। दिवे। वि। च। अभजत्। महीऽइव। रीतिः। शवसा। असरत्। पृथक्॥
ऋग्वेद - मण्डल » 2; सूक्त » 24; मन्त्र » 14
अष्टक » 2; अध्याय » 7; वर्ग » 3; मन्त्र » 4
अष्टक » 2; अध्याय » 7; वर्ग » 3; मन्त्र » 4
Meaning -
Let the righteous passion, even anger, of Brahmanaspati, lord of great action in governance, be true to the purpose of Dharma, and controlled according to the state of affairs, as it is he who directs the vibrations of the nation up and down in the light of heaven and, with his own strength and power, moves forward by himself and abides by custom, tradition and law like the earth in orbit.