ऋग्वेद - मण्डल 2/ सूक्त 24/ मन्त्र 15
ऋषिः - गृत्समदः शौनकः
देवता - ब्रह्मणस्पतिः
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः। वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म्॥
स्वर सहित पद पाठब्रह्म॑णः । प॒ते॒ । सु॒ऽयम॑स्य । वि॒श्वहा॑ । रा॒यः । स्या॒म॒ । र॒थ्यः॑ । वय॑स्वतः । वी॒रेषु॑ । वी॒रान् । उप॑ । पृ॒ङ्धि॒ । नः॒ । त्वम् । यत् । ईशा॑नः । ब्रह्म॑णा । वेषि॑ । मे॒ । हव॑म् ॥
स्वर रहित मन्त्र
ब्रह्मणस्पते सुयमस्य विश्वहा रायः स्याम रथ्यो३ वयस्वतः। वीरेषु वीराँ उप पृङ्धि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवम्॥
स्वर रहित पद पाठब्रह्मणः। पते। सुऽयमस्य। विश्वहा। रायः। स्याम। रथ्यः। वयस्वतः। वीरेषु। वीरान्। उप। पृङ्धि। नः। त्वम्। यत्। ईशानः। ब्रह्मणा। वेषि। मे। हवम्॥
ऋग्वेद - मण्डल » 2; सूक्त » 24; मन्त्र » 15
अष्टक » 2; अध्याय » 7; वर्ग » 3; मन्त्र » 5
अष्टक » 2; अध्याय » 7; वर्ग » 3; मन्त्र » 5
Meaning -
Brahmanaspati, lord protector of the wealth of the nation of humanity, master of the universal knowledge of existence, you are the hero of the chariot, knower and friend of the whole world. Ruler supreme as you are of the entire existence, come to us in response to my Vedic invocation and join the brave with the brave and eminent with the eminent so that we may be masters and protectors of well-begotten and life-giving wealth and develop it further by noble conduct and development.