ऋग्वेद - मण्डल 2/ सूक्त 24/ मन्त्र 16
ऋषिः - गृत्समदः शौनकः
देवता - ब्रह्मणस्पतिः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व। विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
स्वर सहित पद पाठब्रह्म॑णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒ऽउक्तस्य॑ । बो॒धि॒ । तन॑यम् । च॒ । जि॒न्व॒ । विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥
स्वर रहित मन्त्र
ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व। विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः॥
स्वर रहित पद पाठब्रह्मणः। पते। त्वम्। अस्य। यन्ता। सुऽउक्तस्य। बोधि। तनयम्। च। जिन्व। विश्वम्। तत्। भद्रम्। यत्। अवन्ति। देवाः। बृहत्। वदेम। विदथे। सुऽवीराः॥
ऋग्वेद - मण्डल » 2; सूक्त » 24; मन्त्र » 16
अष्टक » 2; अध्याय » 7; वर्ग » 3; मन्त्र » 6
अष्टक » 2; अध्याय » 7; वर्ग » 3; मन्त्र » 6
Meaning -
Brahmanaspati, lord of the great world of humanity, you are the inspiration, guide, leader and hero of this holy song of celebration. Please to know its meaning, intention and purpose, and give life and joy to the child and the devotee. Give us all that good which the poets and divines preserve, protect and promote so that we, brave and blest with the brave, sing and celebrate you highly in our yajnic projects of life.