Loading...
ऋग्वेद मण्डल - 2 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 27/ मन्त्र 15
    ऋषिः - कूर्मो गार्त्समदो गृत्समदो वा देवता - आदित्याः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न्। उ॒भा क्षया॑वा॒जय॑न्याति पृ॒त्सूभावर्धौ॑ भवतः सा॒धू अ॑स्मै॥

    स्वर सहित पद पाठ

    उ॒भे इति॑ । अ॒स्मै॒ । पी॒प॒य॒तः॒ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । दि॒वः । वृ॒ष्टिम् । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् । उ॒भा । क्षयौ॑ । आ॒ऽजय॑न् । या॒ति॒ । पृ॒त्ऽसु । उ॒भौ । अर्धौ॑ । भ॒व॒तः॒ । सा॒धू इति॑ । अ॒स्मै॒ ॥


    स्वर रहित मन्त्र

    उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन्। उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै॥

    स्वर रहित पद पाठ

    उभे इति। अस्मै। पीपयतः। समीची इति सम्ऽईची। दिवः। वृष्टिम्। सुऽभगः। नाम। पुष्यन्। उभा। क्षयौ। आऽजयन्। याति। पृत्ऽसु। उभौ। अर्धौ। भवतः। साधू इति। अस्मै॥

    ऋग्वेद - मण्डल » 2; सूक्त » 27; मन्त्र » 15
    अष्टक » 2; अध्याय » 7; वर्ग » 8; मन्त्र » 5

    Meaning -
    Both the enlightened woman and the noble husband, the people and the noble ruler, conjoined in unison grow together for the sake of this Rashtra, the great social order of humanity, augmenting through yajna the showers of rain from heaven. Both live together and move forward, winning victories in the battles of life. Both are indispensable for the social order, complementing each other like two halves of a sphere in the interest of progress and prosperity for the sake of the family and the nation.

    इस भाष्य को एडिट करें
    Top