Loading...
ऋग्वेद मण्डल - 2 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 27/ मन्त्र 16
    ऋषिः - कूर्मो गार्त्समदो गृत्समदो वा देवता - आदित्याः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    या वो॑ मा॒या अ॑भि॒द्रुहे॑ यजत्राः॒ पाशा॑ आदित्या रि॒पवे॒ विचृ॑त्ताः। अ॒श्वीव॒ ताँ अति॑ येषं॒ रथे॒नारि॑ष्टा उ॒रावा शर्म॑न्त्स्याम॥

    स्वर सहित पद पाठ

    याः । वः॒ । मा॒याः । अ॒भि॒ऽद्रुहे॑ । यजत्राः॑ । पाशाः॑ । आ॒दि॒त्याः॒ । रि॒पवे॑ । विऽचृ॑त्ताः । अ॒श्वीऽइ॑व । तान् । अति॑ । ये॒ष॒म् । रथे॑न । अरि॑ष्टाः । उ॒रौ । आ । शर्म॑न् । स्या॒म॒ ॥


    स्वर रहित मन्त्र

    या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः। अश्वीव ताँ अति येषं रथेनारिष्टा उरावा शर्मन्त्स्याम॥

    स्वर रहित पद पाठ

    याः। वः। मायाः। अभिऽद्रुहे। यजत्राः। पाशाः। आदित्याः। रिपवे। विऽचृत्ताः। अश्वीऽइव। तान्। अति। येषम्। रथेन। अरिष्टाः। उरौ। आ। शर्मन्। स्याम॥

    ऋग्वेद - मण्डल » 2; सूक्त » 27; मन्त्र » 16
    अष्टक » 2; अध्याय » 7; वर्ग » 8; मन्त्र » 6

    Meaning -
    Adityas, powers of light and law, dedicated to yajnic advancement of life and nature, whatever your bonds of power and law, sinless and inviolable, spread across the earth, which are like chains of arrest and prisons of punishment for the lawless and the enemies of humanity, let me, I pray, cross them over with ease and pleasure by the chariot of knowledge and action like a knight of horse, so that we may live at peace in bliss on this vast earth, common home of the human family.

    इस भाष्य को एडिट करें
    Top