ऋग्वेद - मण्डल 2/ सूक्त 30/ मन्त्र 10
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अ॒स्माके॑भिः॒ सत्व॑भिः शूर॒ शूरै॑र्वी॒र्या॑ कृधि॒ यानि॑ ते॒ कर्त्वा॑नि। ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू॑नि॥
स्वर सहित पद पाठअ॒स्माके॑भिः । सत्व॑ऽभिः । शू॒र॒ । शूरैः॑ । वी॒र्या॑ । कृ॒धि॒ । यानि॑ । ते॒ । कर्त्वा॑नि । ज्योक् । अ॒भू॒व॒न् । अनु॑ऽधूपितासः । ह॒त्वी । तेषा॑म् । आ । भ॒र॒ । नः॒ । वसू॑नि ॥
स्वर रहित मन्त्र
अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि। ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि॥
स्वर रहित पद पाठअस्माकेभिः। सत्वऽभिः। शूर। शूरैः। वीर्या। कृधि। यानि। ते। कर्त्वानि। ज्योक्। अभूवन्। अनुऽधूपितासः। हत्वी। तेषाम्। आ। भर। नः। वसूनि॥
ऋग्वेद - मण्डल » 2; सूक्त » 30; मन्त्र » 10
अष्टक » 2; अध्याय » 7; वर्ग » 13; मन्त्र » 5
अष्टक » 2; अध्याय » 7; वर्ग » 13; मन्त्र » 5
Meaning -
O Indra, valiant hero and ruler of the world, with our resolute heroes of real mettle, do the deeds worthy of your character and majesty. And if there be adversaries long puffed up with pride and arrogance, break them down to their reality and hold and manage their assets and ours for the nation.