ऋग्वेद - मण्डल 2/ सूक्त 30/ मन्त्र 11
तं वः॒ शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जन॑म्। यथा॑ र॒यिं सर्व॑वीरं॒ नशा॑महा अपत्य॒साचं॒ श्रुत्यं॑ दि॒वेदि॑वे॥
स्वर सहित पद पाठतम् । वः॒ । शर्ध॑म् । मारु॑तम् । सु॒म्न॒ऽयुः । गि॒रा । उप॑ । ब्रु॒वे॒ । नम॑सा । दैव्य॑म् । जन॑म् । यथा॑ । र॒यिम् । सर्व॑ऽवीरम् । नशा॑महै । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । दि॒वेऽदि॑वे ॥
स्वर रहित मन्त्र
तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम्। यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे॥
स्वर रहित पद पाठतम्। वः। शर्धम्। मारुतम्। सुम्नऽयुः। गिरा। उप। ब्रुवे। नमसा। दैव्यम्। जनम्। यथा। रयिम्। सर्वऽवीरम्। नशामहै। अपत्यऽसाचम्। श्रुत्यम्। दिवेऽदिवे॥
ऋग्वेद - मण्डल » 2; सूक्त » 30; मन्त्र » 11
अष्टक » 2; अध्याय » 7; वर्ग » 13; मन्त्र » 6
अष्टक » 2; अध्याय » 7; वर्ग » 13; मन्त्र » 6
Meaning -
That mighty manpower of yours, divine and stormy, I, seeker of peace and well-being, sing and celebrate in words of humility and reverence and address the song to you so that day by day we may attain wealth and honour which may be worthy of the valiance of all our heroes, the pride of our children, and worthy of celebration in song for the future generations.