Loading...
ऋग्वेद मण्डल - 2 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 31/ मन्त्र 1
    ऋषिः - गृत्समदः शौनकः देवता - विश्वेदेवा: छन्दः - जगती स्वरः - निषादः

    अ॒स्माकं॑ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑। प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी॑वन्तो वन॒र्षदः॑॥

    स्वर सहित पद पाठ

    अ॒स्माक॑म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒व॒त॒म् । रथ॑म् । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । स॒चा॒ऽभुवा॑ । प्र । यत् । वयः॑ । न । पप्त॑न् । वस्म॑नः । परि॑ । श्र॒व॒स्यवः॑ । हृषी॑वन्तः । व॒न॒ऽसदः॑ ॥


    स्वर रहित मन्त्र

    अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा। प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः॥

    स्वर रहित पद पाठ

    अस्माकम्। मित्रावरुणा। अवतम्। रथम्। आदित्यैः। रुद्रैः। वसुऽभिः। सचाऽभुवा। प्र। यत्। वयः। न। पप्तन्। वस्मनः। परि। श्रवस्यवः। हृषीवन्तः। वनःऽसदः॥

    ऋग्वेद - मण्डल » 2; सूक्त » 31; मन्त्र » 1
    अष्टक » 2; अध्याय » 7; वर्ग » 14; मन्त्र » 1

    Meaning -
    O Mitra and Varuna, brilliant light and life breath of the universe, friendly ruler and vibrant people of the world, vested with innate virtues, working with Adityas, scholars brilliant as yearly phases of the sun, Rudras, forces of strength vital as life breath, and Vasus, people generous as mother earth, come with all these, programme, protect, impel, drive and guide our chariot by which we, in search of food for knowledge and fame, joyous and inspired, rested in our sylvan home, may fly like birds flying freely from their nest.

    इस भाष्य को एडिट करें
    Top