ऋग्वेद - मण्डल 2/ सूक्त 33/ मन्त्र 1
ऋषिः - गृत्समदः शौनकः
देवता - रुद्रः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आ ते॑ पितर्मरुतां सु॒म्नमे॑तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो॑ युयोथाः। अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत॒ प्र जा॑येमहि रुद्र प्र॒जाभिः॑॥
स्वर सहित पद पाठआ । ते॒ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । ए॒तु॒ । मा । नः॒ । सूर्य॑स्य । स॒म्ऽदृशः॑ । यु॒यो॒थाः॒ । अ॒भि । नः॒ । वी॒रः । अर्व॑ति । क्ष॒मे॒त॒ । प्र । जा॒ये॒म॒हि॒ । रु॒द्र॒ । प्र॒ऽजाभिः॑ ॥
स्वर रहित मन्त्र
आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः। अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः॥
स्वर रहित पद पाठआ। ते। पितः। मरुताम्। सुम्नम्। एतु। मा। नः। सूर्यस्य। सम्ऽदृशः। युयोथाः। अभि। नः। वीरः। अर्वति। क्षमेत। प्र। जायेमहि। रुद्र। प्रऽजाभिः॥
ऋग्वेद - मण्डल » 2; सूक्त » 33; मन्त्र » 1
अष्टक » 2; अध्याय » 7; वर्ग » 16; मन्त्र » 1
अष्टक » 2; अध्याय » 7; वर्ग » 16; मन्त्र » 1
Meaning -
Rudra, lord of the laws of nature for universal health, justice and punishment, father sustainer of the people, may your blessings of well-being ever come to us. Deprive us not of the light and benign eye of the sun. May our brave children be strong on horse back to challenge the enemies. May we rise and advance with our future generations.