Loading...
ऋग्वेद मण्डल - 2 के सूक्त 34 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 34/ मन्त्र 15
    ऋषिः - गृत्समदः शौनकः देवता - मरुतः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    यया॑ र॒ध्रं पा॒रय॒थात्यंहो॒ यया॑ नि॒दो मु॒ञ्चथ॑ वन्दि॒तार॑म्। अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु॥

    स्वर सहित पद पाठ

    यया॑ । र॒ध्रम् । पा॒रय॑थ । अति॑ । अंहः॑ । यया॑ । नि॒दः । मु॒ञ्चथ॑ । व॒न्दि॒तार॑म् । अ॒र्वाची॑ । सा । म॒रु॒तः॒ । या । वः॒ । ऊ॒तिः । ओ इति॑ । सु । वा॒श्राऽइ॑व । सु॒ऽम॒तिः । जि॒गा॒तु॒ ॥


    स्वर रहित मन्त्र

    यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम्। अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु॥

    स्वर रहित पद पाठ

    यया। रध्रम्। पारयथ। अति। अंहः। यया। निदः। मुञ्चथ। वन्दितारम्। अर्वाची। सा। मरुतः। या। वः। ऊतिः। ओ इति। सु। वाश्राऽइव। सुऽमतिः। जिगातु॥

    ऋग्वेद - मण्डल » 2; सूक्त » 34; मन्त्र » 15
    अष्टक » 2; अध्याय » 7; वर्ग » 21; मन्त्र » 5

    Meaning -
    O Mamts, pioneering guides of humanity, divine powers of knowledge and holy intelligence, that virtuous mind and power of protection by which you save the devotee from the taint of sin and let him cross the ocean, by which you save the celebrant from the calumny of maligners, may that power of protection, that noble intelligence, like a loving mother, come hither to me and bring me divine grace.

    इस भाष्य को एडिट करें
    Top