Loading...
ऋग्वेद मण्डल - 2 के सूक्त 36 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 36/ मन्त्र 1
    ऋषिः - गृत्समदः शौनकः देवता - इन्द्रो मधुश्च छन्दः - स्वराट्त्रिष्टुप् स्वरः - धैवतः

    तुभ्यं॑ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पोऽधु॑क्षन्त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑। पिबे॑न्द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं॑ प्रथ॒मो य ईशि॑षे॥

    स्वर सहित पद पाठ

    तुभ्य॑म् । हि॒न्वा॒नः । व॒सि॒ष्ट॒ । गाः । अ॒पः । अधु॑क्षन् । सी॒म् । अवि॑ऽभिः । अद्रि॑ऽभिः । नरः॑ । पिब॑ । इ॒न्द्र॒ । स्वाहा॑ । प्रऽहु॑तम् । वष॑ट्ऽकृतम् । हो॒त्रात् । आ । सोम॑म् । प्र॒थ॒मः । यः । ईशि॑षे ॥


    स्वर रहित मन्त्र

    तुभ्यं हिन्वानो वसिष्ट गा अपोऽधुक्षन्त्सीमविभिरद्रिभिर्नरः। पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे॥

    स्वर रहित पद पाठ

    तुभ्यम्। हिन्वानः। वसिष्ट। गाः। अपः। अधुक्षन्। सीम्। अविऽभिः। अद्रिऽभिः। नरः। पिब। इन्द्र। स्वाहा। प्रऽहुतम्। वषट्ऽकृतम्। होत्रात्। आ। सोमम्। प्रथमः। यः। ईशिषे॥

    ऋग्वेद - मण्डल » 2; सूक्त » 36; मन्त्र » 1
    अष्टक » 2; अध्याय » 7; वर्ग » 25; मन्त्र » 1

    Meaning -
    Indra, yajnapati, first and prime power who rule the world, let the person invoking you and rising in life settle down in peace and security for your sake. May the people like children of Aditi, mother Earth, receive the best of cows, lands and the holy Word and the best of water and energy with protective showers of the clouds. Indra, drink up the libations of soma, offered with dedication with the words ‘Svaha’ and ‘vashat’ from our yajna.

    इस भाष्य को एडिट करें
    Top