ऋग्वेद - मण्डल 2/ सूक्त 36/ मन्त्र 6
ऋषिः - गृत्समदः शौनकः
देवता - मित्रावरुणौ नभस्यश्च
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता॑ नि॒विदः॑ पू॒र्व्या अनु॑। अच्छा॒ राजा॑ना॒ नम॑ एत्या॒वृतं॑ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑॥
स्वर सहित पद पाठजु॒षेथा॑म् । य॒ज्ञम् । बोध॑तम् । हव॑स्य । मे॒ । स॒त्तः । होता॑ । नि॒ऽविदः॑ । पू॒र्व्याः । अनु॑ । अच्छ॑ । राजा॑ना । नमः॑ । ए॒ति॒ । आ॒ऽवृत॑म् । प्र॒ऽशा॒स्त्रात् । आ । पि॒ब॒त॒म् । सो॒म्यम् । मधु॑ ॥
स्वर रहित मन्त्र
जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु। अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु॥
स्वर रहित पद पाठजुषेथाम्। यज्ञम्। बोधतम्। हवस्य। मे। सत्तः। होता। निऽविदः। पूर्व्याः। अनु। अच्छ। राजाना। नमः। एति। आऽवृतम्। प्रऽशास्त्रात्। आ। पिबतम्। सोम्यम्। मधु॥
ऋग्वेद - मण्डल » 2; सूक्त » 36; मन्त्र » 6
अष्टक » 2; अध्याय » 7; वर्ग » 25; मन्त्र » 6
अष्टक » 2; अध्याय » 7; वर्ग » 25; मन्त्र » 6
Meaning -
O brilliant Mitra and Varuna, friendly lord of the rule of law, administrators and people of the earth, join and participate in my yajna for the nation in honour of the Lord. Listen and appreciate the revealing voices of knowledge gifted by the saints and scholars old and new. Just as the yajaka seated and established in yajnic acts of creation and development receives the gifts of food and sustenance from yajna well-preserved, so you too receive the gifts of peace and prosperity from the scholars of Shastras and enjoy the honey sweets of the good life.