ऋग्वेद - मण्डल 2/ सूक्त 38/ मन्त्र 1
ऋषिः - गृत्समदः शौनकः
देवता - सविता
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात्। नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्वी॒तिहो॑त्रं स्व॒स्तौ॥
स्वर सहित पद पाठउत् । ऊँ॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । स॒वाय॑ । श॒श्व॒त्ऽत॒मम् । तत्ऽअ॑पाः । वह्निः॑ । अ॒स्था॒त् । नू॒नम् । दे॒वेभ्यः॑ । वि । हि । धाति॑ । रत्न॑म् । अथ॑ । अ॒भ॒ज॒त् । वी॒तिऽहो॑त्रम् । स्व॒स्तौ ॥
स्वर रहित मन्त्र
उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात्। नूनं देवेभ्यो वि हि धाति रत्नमथाभजद्वीतिहोत्रं स्वस्तौ॥
स्वर रहित पद पाठउत्। ऊँ इति। स्यः। देवः। सविता। सवाय। शश्वत्ऽतमम्। तत्ऽअपाः। वह्निः। अस्थात्। नूनम्। देवेभ्यः। वि। हि। धाति। रत्नम्। अथ। अभजत्। वीतिऽहोत्रम्। स्वस्तौ॥
ऋग्वेद - मण्डल » 2; सूक्त » 38; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 2; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 2; मन्त्र » 1
Meaning -
That self-refulgent lord Savita, creator and inspirer of the universe, omnipotent lord of action, holds, rules and sustains the universe and abides supreme over the eternal Prakrti. Indeed, he alone wields, orders and sustains the magnificent universe for the sake of living beings and carries on the sacred yajna of creation for the well-being of all.