ऋग्वेद - मण्डल 2/ सूक्त 38/ मन्त्र 11
अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया॑ द॒त्तं काम्यं॒ राध॒ आ गा॑त्। शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑त्युरु॒शंसा॑य सवितर्जरि॒त्रे॥
स्वर सहित पद पाठअ॒स्मभ्य॑म् । तत् । दि॒वः । अ॒त्ऽभ्यः । पृ॒थि॒व्याः । त्वया॑ । द॒त्तम् । काम्य॑म् । राधः॑ । आ । गा॒त् । शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । उ॒रु॒ऽशंसा॑य । स॒वि॒तः॒ । ज॒रि॒त्रे ॥
स्वर रहित मन्त्र
अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात्। शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे॥
स्वर रहित पद पाठअस्मभ्यम्। तत्। दिवः। अत्ऽभ्यः। पृथिव्याः। त्वया। दत्तम्। काम्यम्। राधः। आ। गात्। शम्। यत्। स्तोतृऽभ्यः। आपये। भवाति। उरुऽशंसाय। सवितः। जरित्रे॥
ऋग्वेद - मण्डल » 2; सूक्त » 38; मन्त्र » 11
अष्टक » 2; अध्याय » 8; वर्ग » 3; मन्त्र » 6
अष्टक » 2; अध्याय » 8; वर्ग » 3; मन्त्र » 6
Meaning -
O Lord, whatever wealth has been given to us by you from the regions of light and the enlightened people, from the waters and the generous people, from the earth and motherly figures, whatever desired be achieved, may all that be good and blissful for the celebrants, the learned, the praiseworthy and, O Lord Savita, for the worshipful.