ऋग्वेद - मण्डल 2/ सूक्त 38/ मन्त्र 10
भगं॒ धियं॑ वा॒जय॑न्तः॒ पुर॑न्धिं॒ नरा॒शंसो॒ ग्नास्पति॑र्नो अव्याः। आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या॑म॥
स्वर सहित पद पाठभग॑म् । धिय॑म् । वा॒जय॑न्तः । पुर॑म्ऽधिम् । नरा॒शंसः॑ । ग्नाःपतिः॑ । नः॒ । अ॒व्याः॒ । आ॒ऽअ॒ये । वा॒मस्य॑ । स॒म्ऽग॒थे । र॒यी॒णाम् । प्रि॒याः । दे॒वस्य॑ । स॒वि॒तुः । स्या॒म॒ ॥
स्वर रहित मन्त्र
भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर्नो अव्याः। आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम॥
स्वर रहित पद पाठभगम्। धियम्। वाजयन्तः। पुरम्ऽधिम्। नराशंसः। ग्नाःपतिः। नः। अव्याः। आऽअये। वामस्य। सम्ऽगथे। रयीणाम्। प्रियाः। देवस्य। सवितुः। स्याम॥
ऋग्वेद - मण्डल » 2; सूक्त » 38; मन्त्र » 10
अष्टक » 2; अध्याय » 8; वर्ग » 3; मन्त्र » 5
अष्टक » 2; अध्याय » 8; वर्ग » 3; मन्त्र » 5
Meaning -
Glorious is Savita, worthy of thought and meditation, sustainer of the universe, celebrated by humanity, lord protector of all. We know the lord and do homage to Him with prayer, submission and yajna, and we earnestly wish that in our battles of life and in our success in the achievement of the wealth of life we may ever be blest with His love and grace.