साइडबार
ऋग्वेद - मण्डल 2/ सूक्त 42/ मन्त्र 3
ऋषिः - गृत्समदः शौनकः
देवता - कपिञ्जलइवेन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
अव॑ क्रन्द दक्षिण॒तो गृ॒हाणां॑ सुम॒ङ्गलो॑ भद्रवा॒दी श॑कुन्ते। मा नः॑ स्ते॒न ई॑शत॒ माघशं॑सो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
स्वर सहित पद पाठअव॑ । क्र॒न्द॒ । द॒क्षि॒ण॒तः । गृ॒हाणा॑म् । सु॒ऽम॒ङ्गलः॑ । भ॒द्र॒ऽवा॒दी । श॒कु॒न्ते॒ । मा । नः॒ । स्ते॒नः । ई॒श॒त॒ । मा । अ॒घऽशं॑सः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥
स्वर रहित मन्त्र
अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते। मा नः स्तेन ईशत माघशंसो बृहद्वदेम विदथे सुवीराः॥
स्वर रहित पद पाठअव। क्रन्द। दक्षिणतः। गृहाणाम्। सुऽमङ्गलः। भद्रऽवादी। शकुन्ते। मा। नः। स्तेनः। ईशत। मा। अघऽशंसः। बृहत्। वदेम। विदथे। सुऽवीराः॥
ऋग्वेद - मण्डल » 2; सूक्त » 42; मन्त्र » 3
अष्टक » 2; अध्याय » 8; वर्ग » 11; मन्त्र » 3
अष्टक » 2; अध्याय » 8; वर्ग » 11; मन्त्र » 3
Meaning -
Speak aloud, proclaim from the house tops on the right the good things to come. Speak of good fortune, man of power and the Word as you are. May no thief rule over us, no sinner, no maligner boss over us. And we would all, blest with the brave, sing aloud in praise of you and celebrant.