Loading...
ऋग्वेद मण्डल - 2 के सूक्त 7 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 7/ मन्त्र 6
    ऋषिः - सोमाहुतिर्भार्गवः देवता - अग्निः छन्दः - विराड्गायत्री स्वरः - षड्जः

    द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः। सह॑सस्पु॒त्रो अद्भु॑तः॥

    स्वर सहित पद पाठ

    द्रुऽअ॑न्नः । स॒र्पिःऽआ॑सुतिः । प्र॒त्नः । होता॑ । वरे॑ण्यः । सह॑सः । पु॒त्रः । अद्भु॑तः ॥


    स्वर रहित मन्त्र

    द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः। सहसस्पुत्रो अद्भुतः॥

    स्वर रहित पद पाठ

    द्रुऽअन्नः। सर्पिःऽआसुतिः। प्रत्नः। होता। वरेण्यः। सहसः। पुत्रः। अद्भुतः॥

    ऋग्वेद - मण्डल » 2; सूक्त » 7; मन्त्र » 6
    अष्टक » 2; अध्याय » 5; वर्ग » 28; मन्त्र » 6

    Meaning -
    Marvellous is Agni, child of courage and power, ancient and eternal. Fuel wood is its food and ghrta its drink. Creator, giver and receiver, it calls up everything to life and shines with light and heat, adorable, a darling of our choice.

    इस भाष्य को एडिट करें
    Top