ऋग्वेद - मण्डल 3/ सूक्त 1/ मन्त्र 19
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन्। अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः॥
स्वर सहित पद पाठआ । नः॒ । ग॒हि॒ । स॒ख्येभिः॑ । शि॒वेभिः॑ । म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ । स॒र॒ण्यन् । अ॒स्मे इति॑ । र॒यिम् । ब॒हु॒लम् । सम्ऽत॑रुत्रम् । सु॒ऽवाच॑म् । भा॒गम् । य॒शस॑म् । कृ॒धि॒ । नः॒ ॥
स्वर रहित मन्त्र
आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन्। अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः॥
स्वर रहित पद पाठआ। नः। गहि। सख्येभिः। शिवेभिः। महान्। महीभिः। ऊतिऽभिः। सरण्यन्। अस्मे इति। रयिम्। बहुलम्। सम्ऽतरुत्रम्। सुऽवाचम्। भागम्। यशसम्। कृधी। नः॥
ऋग्वेद - मण्डल » 3; सूक्त » 1; मन्त्र » 19
अष्टक » 2; अध्याय » 8; वर्ग » 16; मन्त्र » 4
अष्टक » 2; अध्याय » 8; वर्ग » 16; मन्त्र » 4
Meaning -
Agni, lord of knowledge and power, come to us with friendly acts of grace and benevolence. Lord of universal movement and freedom, mighty great, come with grand provisions of protection and promotion. Lead us to honour and success and render us our share of abundant wealth and power, mutual and ultimate peace and saving grace worthy of poetic celebration.