Loading...
ऋग्वेद मण्डल - 3 के सूक्त 1 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 1/ मन्त्र 20
    ऋषिः - गाथिनो विश्वामित्रः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ए॒ता ते॑ अग्ने॒ जनि॑मा॒ सना॑नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम्। म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म॑ञ्जन्म॒न् निहि॑तो जा॒तवे॑दाः॥

    स्वर सहित पद पाठ

    ए॒ता । ते॒ । अ॒ग्ने॒ । जनि॑म । सना॑नि । प्र । पू॒र्व्याय॑ । नूत॑नानि । वो॒च॒म् । म॒हान्ति॑ । वृष्णे॑ । सव॑ना । कृ॒ता । इ॒मा । जन्म॑न्ऽजन्मन् । निऽहि॑तः । जा॒तऽवे॑दाः ॥


    स्वर रहित मन्त्र

    एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम्। महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन् निहितो जातवेदाः॥

    स्वर रहित पद पाठ

    एता। ते। अग्ने। जनिम। सनानि। प्र। पूर्व्याय। नूतनानि। वोचम्। महान्ति। वृष्णे। सवना। कृता। इमा। जन्मन्ऽजन्मन्। निऽहितः। जातऽवेदाः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 1; मन्त्र » 20
    अष्टक » 2; अध्याय » 8; वर्ग » 16; मन्त्र » 5

    Meaning -
    Agni, lord of light, knowledge and creative power, these are your various and universal manifestations in action old and new. Great are these acts of power and grace for the bold and generous humanity in every manifestation of yours which, O power immanent and omnipresent, I sing and celebrate in honour of your excellence and which, O lord, be gracious to hear.

    इस भाष्य को एडिट करें
    Top