ऋग्वेद - मण्डल 3/ सूक्त 14/ मन्त्र 1
ऋषिः - ऋषभो वैश्वामित्रः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आ होता॑ म॒न्द्रो वि॒दथा॑न्यस्थात्स॒त्यो यज्वा॑ क॒वित॑मः॒ स वे॒धाः। वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के॑शः पृथि॒व्यां पाजो॑ अश्रेत्॥
स्वर सहित पद पाठआ । होता॑ । म॒न्द्रः । व॒दथा॑नि । अ॒स्था॒त् । स॒त्यः । यज्वा॑ । क॒विऽत॑मः । सः । वे॒धाः । वि॒द्युत्ऽर॑थः । सह॑सः । पु॒त्रः । अ॒ग्निः । शो॒चिःऽके॑शः । पृ॒थि॒व्याम् । पाजः॑ । अ॒श्रे॒त् ॥
स्वर रहित मन्त्र
आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः। विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत्॥
स्वर रहित पद पाठआ। होता। मन्द्रः। विदथानि। अस्थात्। सत्यः। यज्वा। कविऽतमः। सः। वेधाः। विद्युत्ऽरथः। सहसः। पुत्रः। अग्निः। शोचिःऽकेशः। पृथिव्याम्। पाजः। अश्रेत्॥
ऋग्वेद - मण्डल » 3; सूक्त » 14; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 14; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 14; मन्त्र » 1
Meaning -
Versatile leader, messenger of joy, Agni sustains the projects of creation and production. Truest of the true, master of unifying applications, he is an imaginative thinker and a skillful creator. Child of energy itself, he travels by chariots run by electricity. His hair radiate fire and he brings the light of heaven to illuminate the planes of earth.