Loading...
ऋग्वेद मण्डल - 3 के सूक्त 14 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 14/ मन्त्र 2
    ऋषिः - ऋषभो वैश्वामित्रः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अया॑मि ते॒ नम॑उक्तिं जुषस्व॒ ऋता॑व॒स्तुभ्यं॒ चेत॑ते सहस्वः। वि॒द्वाँ आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये॑ यजत्र॥

    स्वर सहित पद पाठ

    अया॑मि । ते॒ । नमः॑ऽउक्ति॑म् । जु॒ष॒स्व॒ । ऋत॑ऽवः । तुभ्य॑म् । चेत॑ते । स॒ह॒स्वः॒ । वि॒द्वान् । आ । व॒क्षि॒ । वि॒दुषः॑ । नि । ष॒त्सि॒ । मध्ये॑ । आ । ब॒र्हिः । ऊ॒तये॑ । य॒ज॒त्र॒ ॥


    स्वर रहित मन्त्र

    अयामि ते नमउक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः। विद्वाँ आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र॥

    स्वर रहित पद पाठ

    अयामि। ते। नमःऽउक्तिम्। जुषस्व। ऋतऽवः। तुभ्यम्। चेतते। सहस्वः। विद्वान्। आ। वक्षि। विदुषः। नि। षत्सि। मध्ये। आ। बर्हिः। ऊतये। यजत्र॥

    ऋग्वेद - मण्डल » 3; सूक्त » 14; मन्त्र » 2
    अष्टक » 3; अध्याय » 1; वर्ग » 14; मन्त्र » 2

    Meaning -
    O scholar of the laws of nature and natural energy, lord of knowledge, power, courage and patience, I come to you, accept my homage and salutations. Venerable yajaka, you speak to the scholars, and you reach and stay in the midst of the skies for the sake of protection and progress.

    इस भाष्य को एडिट करें
    Top