ऋग्वेद - मण्डल 3/ सूक्त 15/ मन्त्र 1
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः। सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी॑तौ॥
स्वर सहित पद पाठवि । पाज॑सा । पृ॒थुना॑ । शोशु॑चानः । बाध॑स्व । द्वि॒षः । र॒क्षसः॑ । अमी॑वाः । सु॒ऽशर्म॑णः । बृ॒ह॒तः । शर्म॑णि । स्या॒म् । अ॒ग्नेः । अ॒हम् । सु॒ऽहव॑स्य । प्रऽनी॑तौ ॥
स्वर रहित मन्त्र
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः। सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ॥
स्वर रहित पद पाठवि। पाजसा। पृथुना। शोशुचानः। बाधस्व। द्विषः। रक्षसः। अमीवाः। सुऽशर्मणः। बृहतः। शर्मणि। स्याम्। अग्नेः। अहम्। सुऽहवस्य। प्रऽनीतौ॥
ऋग्वेद - मण्डल » 3; सूक्त » 15; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 15; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 15; मन्त्र » 1
Meaning -
Agni, lord of light and fire, radiant purifier with intense expansive heat and light of lustre, resist, repel and keep off all infections and cancerous evils of jealousy and destructive force of enmity, so that I may live at ease in comfort in a happy home under the blessed rule and order of the great lord of peace, protection and yajnic progress across the wide world.