ऋग्वेद - मण्डल 3/ सूक्त 15/ मन्त्र 2
त्वं नो॑ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः। जन्मे॑व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं॑ मे अग्ने त॒न्वा॑ सुजात॥
स्वर सहित पद पाठत्वम् । नः॒ । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । त्वम् । सूरे॑ । उत्ऽइ॑ते । बो॒धि॒ । गो॒पाः । जन्म॑ऽइव । नित्य॑म् । तन॑यम् । जु॒ष॒स्व॒ । स्तोम॑म् । मे॒ । अ॒ग्ने॒ । त॒न्वा॑ । सु॒ऽजा॒त॒ ॥
स्वर रहित मन्त्र
त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः। जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात॥
स्वर रहित पद पाठत्वम्। नः। अस्याः। उषसः। विऽउष्टौ। त्वम्। सूरे। उत्ऽइते। बोधि। गोपाः। जन्मऽइव। नित्यम्। तनयम्। जुषस्व। स्तोमम्। मे। अग्ने। तन्वा। सुऽजात॥
ऋग्वेद - मण्डल » 3; सूक्त » 15; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 15; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 15; मन्त्र » 2
Meaning -
At the break of dawn and sun rise, let me awake into light and life anew, O lord protector and sustainer. Like a father and sustainer, ever love and protect the child as a baby at birth. Agni, blest of body-form, and nobly risen as you are, listen to my prayer and accept my song of praise and worship.