ऋग्वेद - मण्डल 3/ सूक्त 17/ मन्त्र 5
ऋषिः - कतो वैश्वामित्रः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यान्द्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च शं॒भुः। तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोऽथा॑ नो धा अध्व॒रं दे॒ववी॑तौ॥
स्वर सहित पद पाठयः । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । द्वि॒ता । च॒ । सत्ता॑ । स्व॒धया॑ । च॒ । श॒म्ऽभुः । तस्य॑ । अनु॑ । धर्म॑ । प्र । य॒ज॒ । चि॒कि॒त्वः॒ । अथ॑ । नः॒ । धाः॒ । अ॒ध्व॒रम् । दे॒वऽवी॑तौ ॥
स्वर रहित मन्त्र
यस्त्वद्धोता पूर्वो अग्ने यजीयान्द्विता च सत्ता स्वधया च शंभुः। तस्यानु धर्म प्र यजा चिकित्वोऽथा नो धा अध्वरं देववीतौ॥
स्वर रहित पद पाठयः। त्वत्। होता। पूर्वः। अग्ने। यजीयान्। द्विता। च। सत्ता। स्वधया। च। शम्ऽभुः। तस्य। अनु। धर्म। प्र। यज। चिकित्वः। अथ। नः। धाः। अध्वरम्। देवऽवीतौ॥
ऋग्वेद - मण्डल » 3; सूक्त » 17; मन्त्र » 5
अष्टक » 3; अध्याय » 1; वर्ग » 17; मन्त्र » 5
अष्टक » 3; अध्याय » 1; वर्ग » 17; मन्त्र » 5
Meaning -
O primeval fire, Agni, creative vitality of Prakrti, as the first Lord of bliss and well being, original and eternal Creator, performing the yajna of creation, manifesting as consort with you, at the cosmic vedi conducts the yajna, similarly, O intelligent sacrifices in pursuance of the same creator’s law of Dharma, carry on the yajna and take it high to the state of divine beauty and joy of life for us.