Loading...
ऋग्वेद मण्डल - 3 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 19/ मन्त्र 4
    ऋषिः - गाथी कौशिकः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काऽग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः। स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि॥

    स्वर सहित पद पाठ

    भूती॑नि । हि । त्वे इति॑ । द॒धि॒रे । अनी॑का । अग्ने॑ । दे॒वस्य॑ । यज्य॑वः । जना॑सः । सः । आ । व॒ह॒ । दे॒वता॑तिम् । य॒वि॒ष्ठ॒ । शर्धः॑ । यत् । अ॒द्य । दि॒व्यम् । यजा॑सि ॥


    स्वर रहित मन्त्र

    भूरीणि हि त्वे दधिरे अनीकाऽग्ने देवस्य यज्यवो जनासः। स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि॥

    स्वर रहित पद पाठ

    भूरीणि। हि। त्वे इति। दधिरे। अनीका। अग्ने। देवस्य। यज्यवः। जनासः। सः। आ। वह। देवतातिम्। यविष्ठ। शर्धः। यत्। अद्य। दिव्यम्। यजासि॥

    ऋग्वेद - मण्डल » 3; सूक्त » 19; मन्त्र » 4
    अष्टक » 3; अध्याय » 1; वर्ग » 19; मन्त्र » 4

    Meaning -
    Agni, lord of light, many are the flames of fire which devout celebrants have raised in the vedi, many the fighting forces which dedicated followers have raised under your governance. As such, O lord most youthful, bear and bring that divine beneficence of protection and security for which today you call and conduct a yajnic team of scholars in pursuit of a noble force and power of defence.

    इस भाष्य को एडिट करें
    Top