Loading...
ऋग्वेद मण्डल - 3 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 19/ मन्त्र 5
    ऋषिः - गाथी कौशिकः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दय॑न्तो य॒जथा॑य दे॒वाः। स त्वं नो॑ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑॥

    स्वर सहित पद पाठ

    यत् । त्वा॒ । होता॑रम् । अ॒नज॑न् । मि॒येधे॑ । नि॒ऽषा॒दय॑न्तः । य॒जथा॑य । दे॒वाः । सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । इ॒ह । बो॒धि॒ । अधि॑ । श्रवां॑सि । धे॒हि॒ । नः॒ । त॒नूषु॑ ॥


    स्वर रहित मन्त्र

    यत्त्वा होतारमनजन्मियेधे निषादयन्तो यजथाय देवाः। स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु॥

    स्वर रहित पद पाठ

    यत्। त्वा। होतारम्। अनजन्। मियेधे। निऽषादयन्तः। यजथाय। देवाः। सः। त्वम्। नः। अग्ने। अविता। इह। बोधि। अधि। श्रवांसि। धेहि। नः। तनूषु॥

    ऋग्वेद - मण्डल » 3; सूक्त » 19; मन्त्र » 5
    अष्टक » 3; अध्याय » 1; वर्ग » 19; मन्त्र » 5

    Meaning -
    Devas, noble people, consecrate you in your rightful seat for the conduct of yajna and celebrate you as the highpriest and chief performer. So you, Agni, lord of light and knowledge, leader of the people, guide and protector, lead us to light and awakening, and bless us and our descendants with food, energy and channels of progress for our body, mind and soul.

    इस भाष्य को एडिट करें
    Top