Loading...
ऋग्वेद मण्डल - 3 के सूक्त 20 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 20/ मन्त्र 1
    ऋषिः - गाथी कौशिकः देवता - विश्वेदेवा: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः। सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः॥

    स्वर सहित पद पाठ

    अ॒ग्निम् । उ॒षस॑म् । अ॒श्विना॑ । द॒धि॒ऽक्राम् । विऽउ॑ष्टिषु । ह॒व॒ते॒ । वह्निः॑ । उ॒क्थैः । सु॒ऽज्योति॑षः । नः॒ । शृ॒ण्व॒न्तु॒ । दे॒वाः । स॒ऽजोष॑सः । अ॒ध्व॒रम् । वा॒व॒शा॒नाः ॥


    स्वर रहित मन्त्र

    अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः। सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः॥

    स्वर रहित पद पाठ

    अग्निम्। उषसम्। अश्विना। दधिऽक्राम्। विऽउष्टिषु। हवते। वह्निः। उक्थैः। सुऽज्योतिषः। नः। शृण्वन्तु। देवाः। सऽजोषसः। अध्वरम्। वावशानाः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 20; मन्त्र » 1
    अष्टक » 3; अध्याय » 1; वर्ग » 20; मन्त्र » 1

    Meaning -
    In the lights of the morning, Vayu, cosmic energy that holds the universe, calls up and awakens the fire of Agni, light of the dawn, the Ashvins, complementary currents of solar and lunar energy, and the gravitational force with songs of the morning hymns vibrating in spaces. So does the highpriest, conductor of morning yajna, invoke and serve Agni, divine fire, the lights of the dawn, pranic energies and the earth’s gravitation with hymns of the Veda. May the Devas, bounties of nature and brilliancies of humanity, all of holy light and knowledge, loving and shining the yajna, listen to our prayers.

    इस भाष्य को एडिट करें
    Top