Loading...
ऋग्वेद मण्डल - 3 के सूक्त 22 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 22/ मन्त्र 1
    ऋषिः - गाथी कौशिकः देवता - पुरीष्या अग्नयः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अ॒यं सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः। स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः॥

    स्वर सहित पद पाठ

    अ॒यम् । सः । अ॒ग्निः । यस्मि॑न् । सोम॑म् । इन्द्रः॑ । सु॒तम् । द॒धे । ज॒ठरे॑ । वा॒व॒शा॒नः । स॒ह॒स्रिण॑म् । वाज॑म् । अत्य॑म् । न । सप्ति॑म् । स॒स॒वान् । सन् । स्तू॒य॒से॒ । जा॒त॒ऽवे॒दः॒ ॥


    स्वर रहित मन्त्र

    अयं सो अग्निर्यस्मिन्त्सोममिन्द्रः सुतं दधे जठरे वावशानः। सहस्रिणं वाजमत्यं न सप्तिं ससवान्त्सन्त्स्तूयसे जातवेदः॥

    स्वर रहित पद पाठ

    अयम्। सः। अग्निः। यस्मिन्। सोमम्। इन्द्रः। सुतम्। दधे। जठरे। वावशानः। सहस्रिणम्। वाजम्। अत्यम्। न। सप्तिम्। ससवान्। सन्। स्तूयसे। जातऽवेदः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 22; मन्त्र » 1
    अष्टक » 3; अध्याय » 1; वर्ग » 22; मन्त्र » 1

    Meaning -
    This is that Agni, vital electric energy, in which Indra, lord of power and passion, thirsting for the joy of living, concentrates soma, essence of peace, power and joy, distilled and placed in the heat of the stomach, navel of the body system. O Jataveda, vital fire of energy present in everything that is born in the world of existence, holding and sharing a thousandfold power, moving and reaching anywhere like a tempestuous horse, you are loved and adored everywhere.

    इस भाष्य को एडिट करें
    Top