ऋग्वेद - मण्डल 3/ सूक्त 24/ मन्त्र 4
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
अग्ने॒ विश्वे॑भिर॒ग्निभि॑र्दे॒वेभि॑र्महया॒ गिरः॑। य॒ज्ञेषु॒ य उ॑ चा॒यवः॑॥
स्वर सहित पद पाठअग्ने॑ । विश्वे॑भिः । अ॒ग्निऽभिः॑ । दे॒वेभिः॑ । म॒ह॒य॒ । गिरः॑ । य॒ज्ञेषु॑ । ये । ऊँ॒ इति॑ । चा॒यवः॑ ॥
स्वर रहित मन्त्र
अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः। यज्ञेषु य उ चायवः॥
स्वर रहित पद पाठअग्ने। विश्वेभिः। अग्निऽभिः। देवेभिः। महय। गिरः। यज्ञेषु। ये। ऊँ इति। चायवः॥
ऋग्वेद - मण्डल » 3; सूक्त » 24; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 24; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 24; मन्त्र » 4
Meaning -
Agni, lover of light and master of knowledge, alongwith all the brilliant saints and sages of the world, love, respect and exalt the voices of Divine Revelation and honour those who abide by these with reverence and faith in yajnic acts of creation and self-sacrifice.