Loading...
ऋग्वेद मण्डल - 3 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 24/ मन्त्र 5
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्तं॒ परी॑णसम्। शि॒शी॒हि नः॑ सूनु॒मतः॑॥

    स्वर सहित पद पाठ

    अग्ने॑ । दाः । दा॒शुषे॑ । र॒यिम् । वी॒रऽव॑न्तम् । परी॑णसम् । शि॒शी॒हि । नः॒ । सू॒नु॒ऽमतः॑ ॥


    स्वर रहित मन्त्र

    अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम्। शिशीहि नः सूनुमतः॥

    स्वर रहित पद पाठ

    अग्ने। दाः। दाशुषे। रयिम्। वीरऽवन्तम्। परीणसम्। शिशीहि। नः। सूनुऽमतः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 24; मन्त्र » 5
    अष्टक » 3; अध्याय » 1; वर्ग » 24; मन्त्र » 5

    Meaning -
    Agni, lord of light and life of life, give to the man of charity and yajna wealth of the world in abundance and bless him with brave children. And, we pray, blest with children as we are, strengthen, sharpen and brighten us in our life.

    इस भाष्य को एडिट करें
    Top