ऋग्वेद - मण्डल 3/ सूक्त 27/ मन्त्र 1
ऋषिः - विश्वामित्रः
देवता - ऋतवोऽग्निर्वा
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्म॑न्तो घृ॒ताच्या॑। दे॒वाञ्जि॑गाति सुम्न॒युः॥
स्वर सहित पद पाठप्र । वः॒ । वाजाः॑ । अ॒भिऽद्य॑वः । ह॒विष्म॑न्तः । घृ॒ताच्या॑ । दे॒वान् । जि॒गा॒ति॒ । सु॒म्न॒युः ॥
स्वर रहित मन्त्र
प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या। देवाञ्जिगाति सुम्नयुः॥
स्वर रहित पद पाठप्र। वः। वाजाः। अभिऽद्यवः। हविष्मन्तः। घृताच्या। देवान्। जिगाति। सुम्नयुः॥
ऋग्वेद - मण्डल » 3; सूक्त » 27; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 28; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 28; मन्त्र » 1
Meaning -
Ye devout yajakas, your foods, energies, and excellencies are brilliant and overflowing with abundance of havi and ready with the ladle poised for the offer. And with these the yajakas eager for heavenly bliss goes to the divinities and celebrates.