ऋग्वेद - मण्डल 3/ सूक्त 26/ मन्त्र 9
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - विश्वामित्रोपाध्यायः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चितं॑ पि॒तरं॒ वक्त्वा॑नाम्। मे॒ळिं मद॑न्तं पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाच॑म्॥
स्वर सहित पद पाठश॒तऽधा॑रम् । उत्स॑म् । अक्षी॑यमाणम् । वि॒पः॒ऽचित॑म् । पि॒तर॑म् । वक्त्वा॑नाम् । मे॒ळिम् । मद॑न्तम् । पि॒त्रोः । उ॒पऽस्थे॑ । तम् । रो॒द॒सी॒ इति॑ । पि॒पृ॒त॒म् । स॒त्य॒ऽवाच॑म् ॥
स्वर रहित मन्त्र
शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम्। मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम्॥
स्वर रहित पद पाठशतऽधारम्। उत्सम्। अक्षीयमाणम्। विपःऽचितम्। पितरम्। वक्त्वानाम्। मेळिम्। मदन्तम्। पित्रोः। उपऽस्थे। तम्। रोदसी इति। पिपृतम्। सत्यऽवाचम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 26; मन्त्र » 9
अष्टक » 3; अध्याय » 1; वर्ग » 27; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 27; मन्त्र » 4
Meaning -
O heaven and earth, fulfil the aspirations of that sagely person to perfection who is generous and inexhaustible in giving like a fountain of hundred streams, who is wise, protects and promotes the holy words, speaks loud and bold only what is true, and rejoices in the bosom of his parents.