Loading...
ऋग्वेद मण्डल - 3 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 26/ मन्त्र 8
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - अग्निरात्मा वा छन्दः - त्रिष्टुप् स्वरः - धैवतः

    त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॒॑र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन्। वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा॑पृथि॒वी पर्य॑पश्यत्॥

    स्वर सहित पद पाठ

    त्रि॒ऽभिः । प॒वित्रैः॑ । अपु॑पोत् । हि । अ॒र्कम् । हृ॒दा । म॒तिम् । ज्योतिः॑ । अनु॑ । प्र॒ऽजा॒नन् । वर्षि॑ष्ठम् । रत्न॑म् । अ॒कृ॒त॒ । स्व॒धाभिः॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । परि॑ । अ॒प॒श्य॒त् ॥


    स्वर रहित मन्त्र

    त्रिभिः पवित्रैरपुपोद्ध्य१र्कं हृदा मतिं ज्योतिरनु प्रजानन्। वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत्॥

    स्वर रहित पद पाठ

    त्रिऽभिः। पवित्रैः। अपुपोत्। हि। अर्कम्। हृदा। मतिम्। ज्योतिः। अनु। प्रऽजानन्। वर्षिष्ठम्। रत्नम्। अकृत। स्वधाभिः। आत्। इत्। द्यावापृथिवी इति। परि। अपश्यत्॥

    ऋग्वेद - मण्डल » 3; सूक्त » 26; मन्त्र » 8
    अष्टक » 3; अध्याय » 1; वर्ग » 27; मन्त्र » 3

    Meaning -
    With threefold cleansing of body, mind and soul, through the purity of thought, word and deed, by inculcation of right knowledge (jnana), right conduct (karma) and right prayer and meditation (upasana), I purify the holy light of the self, thereby lighting the flame of the spirit in the intelligence with honesty and sincerity of the heart, and with these foods and fortifications of the spirit, I redeem the diamond purity and generosity of the soul, and then watch the immensity of heaven and earth participating in the Infinity of the Supreme Self.

    इस भाष्य को एडिट करें
    Top