Loading...
ऋग्वेद मण्डल - 3 के सूक्त 30 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 30/ मन्त्र 21
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं॑ स॒नयो॑ यन्तु॒ वाजाः॑। दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः॥

    स्वर सहित पद पाठ

    आ । नः॒ । गो॒त्रा । द॒र्दृ॒हि॒ । गो॒ऽप॒ते॒ । गाः । सम् । अ॒स्मभ्य॑म् । स॒नयः॑ । य॒न्तु॒ । वाजाः॑ । दि॒वक्षाः॑ । अ॒सि॒ । वृ॒ष॒भ॒ । स॒त्यऽशु॑ष्मः । अ॒स्मभ्य॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒ऽदाः ॥


    स्वर रहित मन्त्र

    आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः। दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः॥

    स्वर रहित पद पाठ

    आ। नः। गोत्रा। दर्दृहि। गोऽपते। गाः। सम्। अस्मभ्यम्। सनयः। यन्तु। वाजाः। दिवक्षाः। असि। वृषभ। सत्यऽशुष्मः। अस्मभ्यम्। सु। मघऽवन्। बोधि। गोऽदाः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 30; मन्त्र » 21
    अष्टक » 3; अध्याय » 2; वर्ग » 4; मन्त्र » 6

    Meaning -
    Indra, generous lord of honour and valour, protector and promoter of lands and cows, strengthen and advance our families, expand our lands and shine our speech. May knowledge of science and divinity, speed and power come to us peacefully as our share of good fortune. Lord of light and knowledge you are, virile and generous, commanding real strength, lord of power and prosperity, giver of lands and cows. Give us the light, give us the knowledge, let us awake into new life.

    इस भाष्य को एडिट करें
    Top