Loading...
ऋग्वेद मण्डल - 3 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 31/ मन्त्र 1
    ऋषिः - गाथिनो विश्वामित्रः, ऐषीरथीः कुशिको वा देवता - इन्द्र: छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन्। पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन्त्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे॥

    स्वर सहित पद पाठ

    शास॑त् । वह्निः॑ । दु॒हि॒तुः । न॒प्त्य॑म् । गा॒त् । वि॒द्वान् । ऋ॒तस्य॑ । दीधि॑तिम् । स॒प॒र्यन् । पि॒ता । यत्र॑ । दु॒हि॒तुः । सेक॑म् । ऋ॒ञ्जन् । सम् । श॒ग्म्ये॑न । मन॑सा । द॒ध॒न्वे ॥


    स्वर रहित मन्त्र

    शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वाँ ऋतस्य दीधितिं सपर्यन्। पिता यत्र दुहितुः सेकमृञ्जन्त्सं शग्म्येन मनसा दधन्वे॥

    स्वर रहित पद पाठ

    शासत्। वह्निः। दुहितुः। नप्त्यम्। गात्। विद्वान्। ऋतस्य। दीधितिम्। सपर्यन्। पिता। यत्र। दुहितुः। सेकम्। ऋञ्जन्। सम्। शग्म्येन। मनसा। दधन्वे॥

    ऋग्वेद - मण्डल » 3; सूक्त » 31; मन्त्र » 1
    अष्टक » 3; अध्याय » 2; वर्ग » 5; मन्त्र » 1

    Meaning -
    Let the scholar dedicated to the cosmic law of solar radiation approach and study the morning rays of the sun, grand children of the sun, being children of the dawn which is the sun’s daughter, and let him study the light and communicate the knowledge to his disciples — even to control and apply the light in practical use. And just as a father clothes and beautifies his grand child, the daughter’s baby, and feels happy and proud at heart, so would the scholar augment the beauty and power of sun rays born of the sun, converting darkness into day light, and feel happy and proud.

    इस भाष्य को एडिट करें
    Top