Loading...
ऋग्वेद मण्डल - 3 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 31/ मन्त्र 2
    ऋषिः - गाथिनो विश्वामित्रः, ऐषीरथीः कुशिको वा देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धान॑म्। यदी॑ मा॒तरो॑ ज॒नय॑न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋ॒न्धन्॥

    स्वर सहित पद पाठ

    न । जा॒मये॑ । तान्वः॑ । रि॒क्थम् । अ॒रै॒क् । च॒कार॑ । गर्भ॑म् । स॒नि॒तुः । नि॒ऽधान॑म् । यदि॑ । मा॒तरः॑ । ज॒नय॑न्त । वह्नि॑म् । अ॒न्यः । क॒र्ता । सु॒ऽकृतोः॑ । अ॒न्यः । ऋ॒न्धन् ॥


    स्वर रहित मन्त्र

    न जामये तान्वो रिक्थमारैक्चकार गर्भं सनितुर्निधानम्। यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन्॥

    स्वर रहित पद पाठ

    न। जामये। तान्वः। रिक्थम्। आरैक्। चकार। गर्भम्। सनितुः। निऽधानम्। यदि। मातरः। जनयन्त। वह्निम्। अन्यः। कर्ता। सुऽकृतोः। अन्यः। ऋन्धन्॥

    ऋग्वेद - मण्डल » 3; सूक्त » 31; मन्त्र » 2
    अष्टक » 3; अध्याय » 2; वर्ग » 5; मन्त्र » 2

    Meaning -
    The son does not set apart the patrimony for the son-in-law, he prepares the sister and accomplishes her with education, culture and presents for his wife, the mother of his children. The parents give birth to children, son and daughter, one for the filial rites and duties for themselves and family, the other as beneficiary of the sanctities and accomplishments.

    इस भाष्य को एडिट करें
    Top