Loading...
ऋग्वेद मण्डल - 3 के सूक्त 32 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 32/ मन्त्र 1
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इन्द्र॒ सोमं॑ सोमपते॒ पिबे॒मं माध्य॑न्दिनं॒ सव॑नं॒ चारु॒ यत्ते॑। प्र॒प्रुथ्या॒ शिप्रे॑ मघवन्नृजीषिन्वि॒मुच्या॒ हरी॑ इ॒ह मा॑दयस्व॥

    स्वर सहित पद पाठ

    इन्द्र॑ । सोम॑म् । सो॒म॒ऽप॒ते॒ । पिब॑ । इ॒मम् । माध्य॑न्दिनम् । सव॑नम् । चारु॑ । यत् । ते॒ । प्र॒ऽप्रुथ्य॑ । शिप्रे॒ इति॑ । म॒घ॒ऽवन् । ऋ॒जी॒षि॒न् । वि॒ऽमुच्य॑ । हरी॒ इति॑ । इ॒ह । मा॒द॒य॒स्व॒ ॥


    स्वर रहित मन्त्र

    इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत्ते। प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व॥

    स्वर रहित पद पाठ

    इन्द्र। सोमम्। सोमऽपते। पिब। इमम्। माध्यन्दिनम्। सवनम्। चारु। यत्। ते। प्रऽप्रुथ्य। शिप्रे इति। मघऽवन्। ऋजीषिन्। विऽमुच्य। हरी इति। इह। मादयस्व॥

    ऋग्वेद - मण्डल » 3; सूक्त » 32; मन्त्र » 1
    अष्टक » 3; अध्याय » 2; वर्ग » 9; मन्त्र » 1

    Meaning -
    Indra, creator giver of honour, excellence and prosperity, creator, preserver and promoter of the soma success of life, accept and enjoy this soma drink of homage which is your delicious share of the mid-day session of our yajna of struggle and success in creative action. Breathe deeply, rest your limbs, relax your muscles, lord of wealth and connoisseur of the purest delicacies. Unharness your horses and enjoy yourself here on the vedi.

    इस भाष्य को एडिट करें
    Top