ऋग्वेद - मण्डल 3/ सूक्त 32/ मन्त्र 2
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
गवा॑शिरं म॒न्थिन॑मिन्द्र शु॒क्रं पिबा॒ सोमं॑ ररि॒मा ते॒ मदा॑य। ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा॑ रु॒द्रैस्तृ॒पदा वृ॑षस्व॥
स्वर सहित पद पाठगोऽआ॑शिरम् । म॒न्थिन॑म् । इ॒न्द्र॒ । शु॒क्रम् । पिब॑ । सोम॑म् । र॒रि॒म । ते॒ । मदा॑य । ब्र॒ह्म॒ऽकृता॑ । मारु॑तेन । ग॒णेन॑ । स॒ऽजोषाः॑ । रु॒द्रैः । तृ॒पत् । आ । वृ॒ष॒स्व॒ ॥
स्वर रहित मन्त्र
गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय। ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदा वृषस्व॥
स्वर रहित पद पाठगोऽआशिरम्। मन्थिनम्। इन्द्र। शुक्रम्। पिब। सोमम्। ररिम। ते। मदाय। ब्रह्मऽकृता। मारुतेन। गणेन। सऽजोषाः। रुद्रैः। तृपत्। आ। वृषस्व॥
ऋग्वेद - मण्डल » 3; सूक्त » 32; मन्त्र » 2
अष्टक » 3; अध्याय » 2; वर्ग » 9; मन्त्र » 2
अष्टक » 3; अध्याय » 2; वर्ग » 9; मन्त्र » 2
Meaning -
Indra, destroyer of suffering and poverty, have a drink of this pure exhilarating soma, well churned, distilled and blended with milk and seasoned in sun. We offer it to you for your joy and exhilaration. Enjoy it to the full in the company of divine scholars and producers and refiners of gold, and scholars of the Rudra order. Drink and rejoice and be virile and generous as a cloud of showers.