Loading...
ऋग्वेद मण्डल - 3 के सूक्त 39 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 39/ मन्त्र 1
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    इन्द्रं॑ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति। या जागृ॑विर्वि॒दथे॑ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑॥

    स्वर सहित पद पाठ

    इन्द्र॑म् । म॒तिः । हृ॒दः । आ । व॒च्यमा॑ना । अच्छ॑ । पति॑म् । स्तोम॑ऽतष्टा । जि॒गा॒ति॒ । या । जागृ॑विः । वि॒दथे॑ । श॒स्यमा॑ना । इन्द्र॑ । यत् । ते॒ । जाय॑ते । वि॒द्धि । तस्य॑ ॥


    स्वर रहित मन्त्र

    इन्द्रं मतिर्हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति। या जागृविर्विदथे शस्यमानेन्द्र यत्ते जायते विद्धि तस्य॥

    स्वर रहित पद पाठ

    इन्द्रम्। मतिः। हृदः। आ। वच्यमाना। अच्छ। पतिम्। स्तोमऽतष्टा। जिगाति। या। जागृविः। विदथे। शस्यमाना। इन्द्र। यत्। ते। जायते। विद्धि। तस्य॥

    ऋग्वेद - मण्डल » 3; सूक्त » 39; मन्त्र » 1
    अष्टक » 3; अध्याय » 2; वर्ग » 25; मन्त्र » 1

    Meaning -
    The song that arises from the heart, which is composed and sung in honour of Indra, father protector and sustainer of the world, reaches him well and directly. Indra, lord of power, love and majesty, accept that song of adoration raised in full consciousness, inspiring in the yajna of life and knowledge, and know it is the song of a devotee.$Indra, O worshipful soul, know the nature, character and actions of the Lord Supreme by this song.

    इस भाष्य को एडिट करें
    Top