ऋग्वेद - मण्डल 3/ सूक्त 39/ मन्त्र 2
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे॑ श॒स्यमा॑ना। भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा॑ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः॥
स्वर सहित पद पाठदि॒वः । चि॒त् । आ । पू॒र्व्या । जाय॑माना । वि । जागृ॑विः । वि॒दथे॑ शस्यमा॑ना । भ॒द्रा । व॒स्त्रा॒णि । अर्जु॑ना । वसा॑ना । सा । इ॒यम् । अ॒स्मे इति॑ । स॒न॒ऽजा । पित्र्या॑ । धीः ॥
स्वर रहित मन्त्र
दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना। भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजा पित्र्या धीः॥
स्वर रहित पद पाठदिवः। चित्। आ। पूर्व्या। जायमाना। वि। जागृविः। विदथे शस्यमाना। भद्रा। वस्त्राणि। अर्जुना। वसाना। सा। इयम्। अस्मे इति। सनऽजा। पित्र्या। धीः॥
ऋग्वेद - मण्डल » 3; सूक्त » 39; मन्त्र » 2
अष्टक » 3; अध्याय » 2; वर्ग » 25; मन्त्र » 2
अष्टक » 3; अध्याय » 2; वर्ग » 25; मन्त्र » 2
Meaning -
Coming from the light of Divinity, ancient and eternal, ever rising, ever wakeful and awakening the mind and soul into divine awareness, celebrated in yajna and the sacred ways of life, blessed and blissful, like the dawn, adorned in the purest garb of immaculate words and verses, coexistent with Divine consciousness and abiding with fatherly sages, may that holy light of the Vedic Word be ours.