ऋग्वेद - मण्डल 3/ सूक्त 4/ मन्त्र 11
ऋषिः - गाथिनो विश्वामित्रः
देवता - आप्रियः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑। ब॒र्हिर्न॒ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम्॥
स्वर सहित पद पाठआ । या॒हि॒ । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । अ॒र्वाङ् । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । तु॒रेभिः॑ । ब॒र्हिः । नः॒ । आस्ता॑म् । अदि॑तिः । सु॒ऽपु॒त्रा । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥
स्वर रहित मन्त्र
आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः। बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम्॥
स्वर रहित पद पाठआ। याहि। अग्ने। सम्ऽइधानः। अर्वाङ्। इन्द्रेण। देवैः। सऽरथम्। तुरेभिः। बर्हिः। नः। आस्ताम्। अदितिः। सुऽपुत्रा। स्वाहा। देवाः। अमृताः। मादयन्ताम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 4; मन्त्र » 11
अष्टक » 2; अध्याय » 8; वर्ग » 23; मन्त्र » 6
अष्टक » 2; अध्याय » 8; वर्ग » 23; मन्त्र » 6
Meaning -
Agni, lord of light and fire and knowledge, guide and leader, come to us bright and blazing at the speed of energy with Indra, lord of might, and the devas, divine virtues of spirit and character on the chariot powered by sun-rays. Stay firm on our holy seats unshaken like space. Let mother earth be blest with noble children of noble action. Let the bright scholars of immortal spirit, knowledge and action rejoice with holy chant of divine speech.