ऋग्वेद - मण्डल 3/ सूक्त 5/ मन्त्र 1
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो॑धि॒ विप्रः॑ पद॒वीः क॑वी॒नाम्। पृ॒थु॒पाजा॑ देव॒यद्भिः॒ समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः॥
स्वर सहित पद पाठप्रति॑ । अ॒ग्निः । उ॒षसः॑ । चेकि॑तानः । अबो॑धि । विप्रः॑ । प॒द॒ऽवीः । क॒वी॒नाम् । पृ॒थु॒ऽपाजाः॑ । दे॒व॒यत्ऽभिः॑ । समि॑द्धः । अप॑ । द्वारा॑ । तम॑सः । वह्निः॑ । आ॒व॒रित्या॑वः ॥
स्वर रहित मन्त्र
प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम्। पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः॥
स्वर रहित पद पाठप्रति। अग्निः। उषसः। चेकितानः। अबोधि। विप्रः। पदऽवीः। कवीनाम्। पृथुऽपाजाः। देवयत्ऽभिः। समिद्धः। अप। द्वारा। तमसः। वह्निः। आवरित्यावः॥
ऋग्वेद - मण्डल » 3; सूक्त » 5; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 24; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 24; मन्त्र » 1
Meaning -
Just as Agni, fire divine, light of the dawn, awakes, arises and awakens every morning, so does the man of knowledge, dynamic scholar, attaining to the positions of the men of light and vision, rise high and higher day by day and awaken the sleeping humanity.$Agni, mighty powerful, lighted and raised in the vedi by lovers of divinity, throws open the doors of light against darkness. So does the scholar, bearer and harbinger of the light of knowledge, dispel the darkness of ignorance and reveal the light of knowledge to a nation in slumber.