Loading...
ऋग्वेद मण्डल - 3 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 46/ मन्त्र 2
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान्। एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न्॥

    स्वर सहित पद पाठ

    म॒हान् । अ॒सि॒ । म॒हि॒ष॒ । वृष्ण्ये॑भिः । ध॒न॒ऽस्पृत् । उ॒ग्र॒ । सह॑मानः । अ॒न्यान् । एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । सः । यो॒धया॑ । च॒ । क्ष॒यया॑ । च॒ । जना॑न् ॥


    स्वर रहित मन्त्र

    महाँ असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान्। एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान्॥

    स्वर रहित पद पाठ

    महान्। असि। महिष। वृष्ण्येभिः। धनऽस्पृत्। उग्र। सहमानः। अन्यान्। एकः। विश्वस्य। भुवनस्य। राजा। सः। योधया। च। क्षयया। च। जनान्॥

    ऋग्वेद - मण्डल » 3; सूक्त » 46; मन्त्र » 2
    अष्टक » 3; अध्याय » 3; वर्ग » 10; मन्त्र » 2

    Meaning -
    Great you are, adorable high, mighty winner of wealth with showers of generosity, fierce and potent, challenger and vanquisher of adversaries. You alone are the sole ruler of the world. Go, move the people, make them fight the adversities and settle them in peaceful homes.

    इस भाष्य को एडिट करें
    Top