ऋग्वेद - मण्डल 3/ सूक्त 54/ मन्त्र 1
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा
देवता - विश्वेदेवा:
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
इ॒मं म॒हे वि॑द॒थ्या॑य शू॒षं शश्व॒त्कृत्व॒ ईड्या॑य॒ प्र ज॑भ्रुः। शृ॒णोतु॑ नो॒ दम्ये॑भि॒रनी॑कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः॥
स्वर सहित पद पाठइ॒मम् । म॒हे । वि॒द॒थ्या॑य । शू॒षम् । शश्व॑त् । कृत्वः॑ । ईड्या॑य । प्र । ज॒भ्रुः॒ । शृ॒णोतु॑ । नः॒ । दम्ये॑भिः । अनी॑कैः । शृ॒णोतु॑ । अ॒ग्निः । दि॒व्यैः । अज॑स्रः ॥
स्वर रहित मन्त्र
इमं महे विदथ्याय शूषं शश्वत्कृत्व ईड्याय प्र जभ्रुः। शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः॥
स्वर रहित पद पाठइमम्। महे। विदथ्याय। शूषम्। शश्वत्। कृत्वः। ईड्याय। प्र। जभ्रुः। शृणोतु। नः। दम्येभिः। अनीकैः। शृणोतु। अग्निः। दिव्यैः। अजस्रः॥
ऋग्वेद - मण्डल » 3; सूक्त » 54; मन्त्र » 1
अष्टक » 3; अध्याय » 3; वर्ग » 24; मन्त्र » 1
अष्टक » 3; अध्याय » 3; वर्ग » 24; मन्त्र » 1
Meaning -
The celebrants create and raise this inspiring song of praise again and again for all time in honour of the great adorable lord of mighty yajnic cosmic action. May Agni listen to our prayer with all the controllable blazing lights and forces. May Agni, eternal light of life, with all divine powers listen to us.