ऋग्वेद - मण्डल 3/ सूक्त 54/ मन्त्र 2
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा
देवता - विश्वेदेवा:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै कामो॑ म इ॒च्छञ्च॑रति प्रजा॒नन्। ययो॑र्ह॒ स्तोमे॑ वि॒दथे॑षु दे॒वाः स॑प॒र्यवो॑ मा॒दय॑न्ते॒ सचा॒योः॥
स्वर सहित पद पाठमहि॑ । म॒हे । दि॒वे । अ॒र्च॒ । पृ॒थि॒व्यै । कामः॑ । मे॒ । इ॒च्छन् । च॒र॒ति॒ । प्र॒ऽजा॒नन् । ययोः॑ । ह॒ । स्तोमे॑ । वि॒दथे॑षु । दे॒वाः । स॒प॒र्यवः॑ । मा॒दय॑न्ते । सचा॑ । आ॒योः ॥
स्वर रहित मन्त्र
महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ्चरति प्रजानन्। ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः॥
स्वर रहित पद पाठमहि। महे। दिवे। अर्च। पृथिव्यै। कामः। मे। इच्छन्। चरति। प्रऽजानन्। ययोः। ह। स्तोमे। विदथेषु। देवाः। सपर्यवः। मादयन्ते। सचा। आयोः॥
ऋग्वेद - मण्डल » 3; सूक्त » 54; मन्त्र » 2
अष्टक » 3; अध्याय » 3; वर्ग » 24; मन्त्र » 2
अष्टक » 3; अध्याय » 3; वर्ग » 24; मन्त्र » 2
Meaning -
Offer ecstatic songs of celebration in honour of high heaven and vast earth. Knowing these, and desiring fulfilment, man goes forward for the light of heaven and dominion over the earth. Surely in the songs of heaven and earth, the divine powers of nature and the best of humanity join together and rejoice in the yajnic battles of life.