ऋग्वेद - मण्डल 3/ सूक्त 57/ मन्त्र 1
प्र मे॑ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चर॑न्तीं॒ प्रयु॑ता॒मगो॑पाम्। स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो॑ अस्याः॥
स्वर सहित पद पाठप्र । मे॒ । वि॒वि॒क्वान् । अ॒वि॒द॒त् । म॒नी॒षाम् । धे॒नुम् । चर॑न्तीम् । प्रऽयु॑ताम् । अगो॑पाम् । स॒द्यः । चि॒त् । या । दु॒दु॒हे । भूरि॑ । धा॒सेः । इन्द्रः॑ । तत् । अ॒ग्निः । प॒नि॒तारः॑ । अ॒स्याः॒ ॥
स्वर रहित मन्त्र
प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम्। सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः॥
स्वर रहित पद पाठप्र। मे। विविक्वान्। अविदत्। मनीषाम्। धेनुम्। चरन्तीम्। प्रऽयुताम्। अगोपाम्। सद्यः। चित्। या। दुदुहे। भूरि। धासेः। इन्द्रः। तत्। अग्निः। पनितारः। अस्याः॥
ऋग्वेद - मण्डल » 3; सूक्त » 57; मन्त्र » 1
अष्टक » 3; अध्याय » 4; वर्ग » 2; मन्त्र » 1
अष्टक » 3; अध्याय » 4; वर्ग » 2; मन्त्र » 1
Meaning -
Let the man of discrimination know and appreciate my language and intelligence, rich and versatile, freely moving like a cow over the wide wide pasture, i.e., field of knowledge, which always readily yields the abundant milk of knowledge. Agni and Indra, the powerful and the brilliant, are great admirers of this understanding and language of knowledge.