ऋग्वेद - मण्डल 3/ सूक्त 57/ मन्त्र 2
ऋषिः - विश्वामित्रः
देवता - विश्वेदेवा:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इन्द्रः॒ सु पू॒षा वृष॑णा सु॒हस्ता॑ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे। विश्वे॒ यद॑स्यां र॒णय॑न्त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्याम्॥
स्वर सहित पद पाठइन्द्रः॑ । सु । पू॒षा । वृष॑णा । सु॒ऽहस्ता॑ । दि॒वः । न । प्री॒ताः । श॒श॒यम् । दु॒दु॒ह्रे॒ । विश्वे॑ । यत् । अ॒स्या॒म् । र॒णय॑न्त । दे॒वाः । प्र । वः॒ । अत्र॑ । व॒स॒वः॒ । सु॒म्नम् । अ॒श्या॒म् ॥
स्वर रहित मन्त्र
इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे। विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम्॥
स्वर रहित पद पाठइन्द्रः। सु। पूषा। वृषणा। सुऽहस्ता। दिवः। न। प्रीताः। शशयम्। दुदुह्रे। विश्वे। यत्। अस्याम्। रणयन्त। देवाः। प्र। वः। अत्र। वसवः। सुम्नम्। अश्याम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 57; मन्त्र » 2
अष्टक » 3; अध्याय » 4; वर्ग » 2; मन्त्र » 2
अष्टक » 3; अध्याय » 4; वर्ग » 2; मन्त्र » 2
Meaning -
Indra and Pusha, the power and the pranic energy of divine nature, generous and inexhaustible with open hands like happy friends, shower the gifts of the light of heaven and reveal it in the language of divinity. Brilliancies of the world rejoice in the acquisition of this light of knowledge and language. O Vasus, scholars of the first order, I wish and pray I may benefit from the pleasure and peace of your gifts of light, knowledge and the language of divinity.