ऋग्वेद - मण्डल 3/ सूक्त 58/ मन्त्र 1
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा॑ना॒न्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः। आ द्यो॑त॒निं व॑हति शु॒भ्रया॑मो॒षसः॒ स्तोमो॑ अ॒श्विना॑वजीगः॥
स्वर सहित पद पाठधे॒नुः । प्र॒त्नस्य॑ । काम्य॑म् । दुहा॑ना । अ॒न्तरिति॑ । पु॒त्रः । च॒र॒ति॒ । दक्षि॑णायाः । आ । द्यो॒त॒निम् । व॒ह॒ति॒ । शु॒भ्रऽया॑मा । उ॒षसः॑ । स्तोमः॑ । अ॒श्विनौ॑ । अ॒जी॒ग॒रिति॑ ॥
स्वर रहित मन्त्र
धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः। आ द्योतनिं वहति शुभ्रयामोषसः स्तोमो अश्विनावजीगः॥
स्वर रहित पद पाठधेनुः। प्रत्नस्य। काम्यम्। दुहाना। अन्तरिति। पुत्रः। चरति। दक्षिणायाः। आ। द्योतनिम्। वहति। शुभ्रऽयामा। उषसः। स्तोमः। अश्विनौ। अजीगरिति॥
ऋग्वेद - मण्डल » 3; सूक्त » 58; मन्त्र » 1
अष्टक » 3; अध्याय » 4; वर्ग » 3; मन्त्र » 1
अष्टक » 3; अध्याय » 4; वर्ग » 3; मन्त्र » 1
Meaning -
The holy cow, dawn of the Voice Divine, overflowing with love and beauty of Eternity, the light and meaning of the Voice like the calf borne in the womb of exuberant mystery, moves around at freedom. The dawn riding a radiant chariot, harbinger of a new day, she bears and brings the light of truth, and the song of the dawn is awake, O Ashvins, teacher and disciple, the light and life of the world is live.