ऋग्वेद - मण्डल 3/ सूक्त 60/ मन्त्र 1
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - ऋभवः
छन्दः - जगती
स्वरः - निषादः
इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता॑ नर उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा। याभि॑र्मा॒याभिः॒ प्रति॑जूतिवर्पसः॒ सौध॑न्वना य॒ज्ञियं॑ भा॒गमा॑न॒श॥
स्वर सहित पद पाठइ॒हऽइ॑ह । वः॒ । मन॑सा । ब॒न्धुता॑ । न॒रः॒ । उ॒शिजः॑ । ज॒ग्मुः॒ । अ॒भि । तानि॑ । वेद॑सा । याभिः॑ । मा॒याभिः । प्रति॑जूतिऽवर्पसः । सौध॑न्वनाः । य॒ज्ञिय॑म् । भ॒गम् । आ॒न॒श ॥
स्वर रहित मन्त्र
इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा। याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश॥
स्वर रहित पद पाठइहऽइह। वः। मनसा। बन्धुता। नरः। उशिजः। जग्मुः। अभि। तानि। वेदसा। याभिः। मायाभिः। प्रतिजूतिऽवर्पसः। सौधन्वनाः। यज्ञियम्। भगम्। आनश॥
ऋग्वेद - मण्डल » 3; सूक्त » 60; मन्त्र » 1
अष्टक » 3; अध्याय » 4; वर्ग » 7; मन्त्र » 1
अष्टक » 3; अध्याय » 4; वर्ग » 7; मन्त्र » 1
Meaning -
O Rbhus, leaders of science and technology, your intelligential fraternity is right here and here only, where men of passion and determination advance and reach those goals by that art and those techniques, miraculous ones, by which you, warriors of the bow and children of the skies, instantly changing roles and taking tempestuous forms, achieve your rightful share of the fruits of yajnic endeavour.